A 468-37 Devarathārohaṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/37
Title: Devarathārohaṇavidhi
Dimensions: 23.3 x 10.4 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1425
Remarks:


Reel No. A 468-37 Inventory No. 17238

Title Devarathārohaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.9 x 10.4 cm

Folios 4

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation devarathārohaṇa and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/1425

Manuscript Features

Scribe leaves a few letters blank.

Excerpts

«Begining:»

oṃ namo brahmaṇe || atha devarathārohaṇavidhir likhyate ||

viriñce pārvatīnātha namaste garuḍadhvaja ||

vāgīśvarī (!) namastubhyaṃ daivaṃ rathaṃ ca kārayet ||

ṅe thva kuhnu bāhmaṇayajamānatvaṃ lusiṃ yāya snāna vastra phere || ekabhakta yāya || santi kuhnu prabhāte snānaṃ || yajamāna puṣpabhājanaṃm || adyādi (!) || vākyaṃ || yajamānasya devarathārohaṇanimittyarthena puṣpabhājanam || nārāyaṇastuti[ḥ] || brāhmaṇarhlāya || sūryārghaḥ || nyāsaḥ || arghapātrapūjā || ātmapūjā || dvārapūjā || oṃ tatvā[yā]]mītyādi 12 || tato garuḍarathapūjanaṃ || nāgāntakarathāya namaḥ || (fol. 1v1–5)

End

tata sādānayāya || brīgipātra akṣata ||

amṛtamathanotpannam saurabhīnāma eva ca ||

viṣṇusaṃprītaye teṣāṃ paśujanmo(!) na vidyate || ||

brāhmaṇānnasaṃkalpaḥ || dakṣināvācanaṃ || balividsarjanaṃ || mṛtyuñjayakalaśodakena abbhiṣekam || yajamānādi sarvaṃ || devasyatvā || śvetavastra viya || oṃ vvasoḥ pavitram asi || cetasiṃdhara saguṇa āśīrvādaḥ || āratiḥ || sūryasākṣi yāya || nārāyaṇasake sevā vane || prāsanaṃ || ekabhaktaṃ || (fol. 4r7–4v1)

Colophon

iti devarathadānavidhiḥ samāptaḥ || || || (fol. 4v1)

Microfilm Details

Reel No. A 468/37

Date of Filming 25-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 25-05-2009

Bibliography