A 468-37 Devarathārohaṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/37
Title: Devarathārohaṇavidhi
Dimensions: 23.3 x 10.4 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1425
Remarks:
Reel No. A 468-37 Inventory No. 17238
Title Devarathārohaṇavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.9 x 10.4 cm
Folios 4
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation devarathārohaṇa and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/1425
Manuscript Features
Scribe leaves a few letters blank.
Excerpts
«Begining:»
oṃ namo brahmaṇe || atha devarathārohaṇavidhir likhyate ||
viriñce pārvatīnātha namaste garuḍadhvaja ||
vāgīśvarī (!) namastubhyaṃ daivaṃ rathaṃ ca kārayet ||
ṅe thva kuhnu bāhmaṇayajamānatvaṃ lusiṃ yāya snāna vastra phere || ekabhakta yāya || santi kuhnu prabhāte snānaṃ || yajamāna puṣpabhājanaṃm || adyādi (!) || vākyaṃ || yajamānasya devarathārohaṇanimittyarthena puṣpabhājanam || nārāyaṇastuti[ḥ] || brāhmaṇarhlāya || sūryārghaḥ || nyāsaḥ || arghapātrapūjā || ātmapūjā || dvārapūjā || oṃ tatvā[yā]]mītyādi 12 || tato garuḍarathapūjanaṃ || nāgāntakarathāya namaḥ || (fol. 1v1–5)
End
tata sādānayāya || brīgipātra akṣata ||
amṛtamathanotpannam saurabhīnāma eva ca ||
viṣṇusaṃprītaye teṣāṃ paśujanmo(!) na vidyate || ||
brāhmaṇānnasaṃkalpaḥ || dakṣināvācanaṃ || balividsarjanaṃ || mṛtyuñjayakalaśodakena abbhiṣekam || yajamānādi sarvaṃ || devasyatvā || śvetavastra viya || oṃ vvasoḥ pavitram asi || cetasiṃdhara saguṇa āśīrvādaḥ || āratiḥ || sūryasākṣi yāya || nārāyaṇasake sevā vane || prāsanaṃ || ekabhaktaṃ || (fol. 4r7–4v1)
Colophon
iti devarathadānavidhiḥ samāptaḥ || || || (fol. 4v1)
Microfilm Details
Reel No. A 468/37
Date of Filming 25-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 25-05-2009
Bibliography